वंदे मातरम् ।


सुजलाम्सुफलाम् , मलयज्शीतलाम्
सस्यश्यामलम्मातरम्।
शुभ्रज्योत्स्नापुलकितयामिणिम्
फुल्लकुसुमितद्रुमदलशोभिनीम्
सुहासिनीम्, सुमधुरभाषिणीम्
सुखदाम्वरदाम्मातरम्।।
वंदेमातरम्।
सप्त–कोटि-कंठकल-कल-निनाद-कराले
सप्त–कोटि-भुजैघृत-खरकरवाले
अबलाकेनमाँएतबले।
बहुबलधारिणीम्नमामितारिणीम्
रिपुदलवारिणीम्मातरम्।।
वंदेमातरम्। तुमिविद्य़ातुमिधर्म
तुमिह्रदि, तुमिमर्म
त्वंहिप्रणाःशरीरे
बाहूतेतुमिमाँशक्ति
ह्दयेतुमिमाँभक्ति
तोमारइप्रतिमागडिमंदिरेमंदरे।।
वंदेमातरम्।
त्वंहिदुर्गादशप्रहरमधारिणी
कमलाकमलदलविहारिणी
वाणीविद्यादायिनी
नमामित्वंनमामिकमलाम्
अमलाम्अतुलाम्सुजलाम्सुफलाम्मातरम्।।
वंदेमातरम्।
श्यामलाम्सरलाम्सुष्मिताम्भूषिताम्
धारिणीम्भारिणीम्मातरम्।।
वंदेमातरम्।
वंदे मातरम् । वंदे मातरम् । Reviewed by Akshay on 10:27 AM Rating: 5

No comments:

Please write your comments here....
I will be happy to answer your questions on my blog if any.....

Powered by Blogger.